Declension table of ?vikuñcitā

Deva

FeminineSingularDualPlural
Nominativevikuñcitā vikuñcite vikuñcitāḥ
Vocativevikuñcite vikuñcite vikuñcitāḥ
Accusativevikuñcitām vikuñcite vikuñcitāḥ
Instrumentalvikuñcitayā vikuñcitābhyām vikuñcitābhiḥ
Dativevikuñcitāyai vikuñcitābhyām vikuñcitābhyaḥ
Ablativevikuñcitāyāḥ vikuñcitābhyām vikuñcitābhyaḥ
Genitivevikuñcitāyāḥ vikuñcitayoḥ vikuñcitānām
Locativevikuñcitāyām vikuñcitayoḥ vikuñcitāsu

Adverb -vikuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria