Declension table of ?vikuñcita

Deva

MasculineSingularDualPlural
Nominativevikuñcitaḥ vikuñcitau vikuñcitāḥ
Vocativevikuñcita vikuñcitau vikuñcitāḥ
Accusativevikuñcitam vikuñcitau vikuñcitān
Instrumentalvikuñcitena vikuñcitābhyām vikuñcitaiḥ
Dativevikuñcitāya vikuñcitābhyām vikuñcitebhyaḥ
Ablativevikuñcitāt vikuñcitābhyām vikuñcitebhyaḥ
Genitivevikuñcitasya vikuñcitayoḥ vikuñcitānām
Locativevikuñcite vikuñcitayoḥ vikuñciteṣu

Compound vikuñcita -

Adverb -vikuñcitam -vikuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria