Declension table of ?vikūṭa

Deva

MasculineSingularDualPlural
Nominativevikūṭaḥ vikūṭau vikūṭāḥ
Vocativevikūṭa vikūṭau vikūṭāḥ
Accusativevikūṭam vikūṭau vikūṭān
Instrumentalvikūṭena vikūṭābhyām vikūṭaiḥ vikūṭebhiḥ
Dativevikūṭāya vikūṭābhyām vikūṭebhyaḥ
Ablativevikūṭāt vikūṭābhyām vikūṭebhyaḥ
Genitivevikūṭasya vikūṭayoḥ vikūṭānām
Locativevikūṭe vikūṭayoḥ vikūṭeṣu

Compound vikūṭa -

Adverb -vikūṭam -vikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria