Declension table of ?vikūṇikā

Deva

FeminineSingularDualPlural
Nominativevikūṇikā vikūṇike vikūṇikāḥ
Vocativevikūṇike vikūṇike vikūṇikāḥ
Accusativevikūṇikām vikūṇike vikūṇikāḥ
Instrumentalvikūṇikayā vikūṇikābhyām vikūṇikābhiḥ
Dativevikūṇikāyai vikūṇikābhyām vikūṇikābhyaḥ
Ablativevikūṇikāyāḥ vikūṇikābhyām vikūṇikābhyaḥ
Genitivevikūṇikāyāḥ vikūṇikayoḥ vikūṇikānām
Locativevikūṇikāyām vikūṇikayoḥ vikūṇikāsu

Adverb -vikūṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria