Declension table of ?vikurvāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikurvāṇaḥ | vikurvāṇau | vikurvāṇāḥ |
Vocative | vikurvāṇa | vikurvāṇau | vikurvāṇāḥ |
Accusative | vikurvāṇam | vikurvāṇau | vikurvāṇān |
Instrumental | vikurvāṇena | vikurvāṇābhyām | vikurvāṇaiḥ |
Dative | vikurvāṇāya | vikurvāṇābhyām | vikurvāṇebhyaḥ |
Ablative | vikurvāṇāt | vikurvāṇābhyām | vikurvāṇebhyaḥ |
Genitive | vikurvāṇasya | vikurvāṇayoḥ | vikurvāṇānām |
Locative | vikurvāṇe | vikurvāṇayoḥ | vikurvāṇeṣu |