Declension table of ?vikurvaṇa

Deva

MasculineSingularDualPlural
Nominativevikurvaṇaḥ vikurvaṇau vikurvaṇāḥ
Vocativevikurvaṇa vikurvaṇau vikurvaṇāḥ
Accusativevikurvaṇam vikurvaṇau vikurvaṇān
Instrumentalvikurvaṇena vikurvaṇābhyām vikurvaṇaiḥ vikurvaṇebhiḥ
Dativevikurvaṇāya vikurvaṇābhyām vikurvaṇebhyaḥ
Ablativevikurvaṇāt vikurvaṇābhyām vikurvaṇebhyaḥ
Genitivevikurvaṇasya vikurvaṇayoḥ vikurvaṇānām
Locativevikurvaṇe vikurvaṇayoḥ vikurvaṇeṣu

Compound vikurvaṇa -

Adverb -vikurvaṇam -vikurvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria