Declension table of ?vikumbhāṇḍa

Deva

MasculineSingularDualPlural
Nominativevikumbhāṇḍaḥ vikumbhāṇḍau vikumbhāṇḍāḥ
Vocativevikumbhāṇḍa vikumbhāṇḍau vikumbhāṇḍāḥ
Accusativevikumbhāṇḍam vikumbhāṇḍau vikumbhāṇḍān
Instrumentalvikumbhāṇḍena vikumbhāṇḍābhyām vikumbhāṇḍaiḥ vikumbhāṇḍebhiḥ
Dativevikumbhāṇḍāya vikumbhāṇḍābhyām vikumbhāṇḍebhyaḥ
Ablativevikumbhāṇḍāt vikumbhāṇḍābhyām vikumbhāṇḍebhyaḥ
Genitivevikumbhāṇḍasya vikumbhāṇḍayoḥ vikumbhāṇḍānām
Locativevikumbhāṇḍe vikumbhāṇḍayoḥ vikumbhāṇḍeṣu

Compound vikumbhāṇḍa -

Adverb -vikumbhāṇḍam -vikumbhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria