Declension table of ?vikukṣitva

Deva

NeuterSingularDualPlural
Nominativevikukṣitvam vikukṣitve vikukṣitvāni
Vocativevikukṣitva vikukṣitve vikukṣitvāni
Accusativevikukṣitvam vikukṣitve vikukṣitvāni
Instrumentalvikukṣitvena vikukṣitvābhyām vikukṣitvaiḥ
Dativevikukṣitvāya vikukṣitvābhyām vikukṣitvebhyaḥ
Ablativevikukṣitvāt vikukṣitvābhyām vikukṣitvebhyaḥ
Genitivevikukṣitvasya vikukṣitvayoḥ vikukṣitvānām
Locativevikukṣitve vikukṣitvayoḥ vikukṣitveṣu

Compound vikukṣitva -

Adverb -vikukṣitvam -vikukṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria