Declension table of vikukṣi

Deva

NeuterSingularDualPlural
Nominativevikukṣi vikukṣiṇī vikukṣīṇi
Vocativevikukṣi vikukṣiṇī vikukṣīṇi
Accusativevikukṣi vikukṣiṇī vikukṣīṇi
Instrumentalvikukṣiṇā vikukṣibhyām vikukṣibhiḥ
Dativevikukṣiṇe vikukṣibhyām vikukṣibhyaḥ
Ablativevikukṣiṇaḥ vikukṣibhyām vikukṣibhyaḥ
Genitivevikukṣiṇaḥ vikukṣiṇoḥ vikukṣīṇām
Locativevikukṣiṇi vikukṣiṇoḥ vikukṣiṣu

Compound vikukṣi -

Adverb -vikukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria