Declension table of ?vikuṇṭhitā

Deva

FeminineSingularDualPlural
Nominativevikuṇṭhitā vikuṇṭhite vikuṇṭhitāḥ
Vocativevikuṇṭhite vikuṇṭhite vikuṇṭhitāḥ
Accusativevikuṇṭhitām vikuṇṭhite vikuṇṭhitāḥ
Instrumentalvikuṇṭhitayā vikuṇṭhitābhyām vikuṇṭhitābhiḥ
Dativevikuṇṭhitāyai vikuṇṭhitābhyām vikuṇṭhitābhyaḥ
Ablativevikuṇṭhitāyāḥ vikuṇṭhitābhyām vikuṇṭhitābhyaḥ
Genitivevikuṇṭhitāyāḥ vikuṇṭhitayoḥ vikuṇṭhitānām
Locativevikuṇṭhitāyām vikuṇṭhitayoḥ vikuṇṭhitāsu

Adverb -vikuṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria