Declension table of vikuṇṭhita

Deva

MasculineSingularDualPlural
Nominativevikuṇṭhitaḥ vikuṇṭhitau vikuṇṭhitāḥ
Vocativevikuṇṭhita vikuṇṭhitau vikuṇṭhitāḥ
Accusativevikuṇṭhitam vikuṇṭhitau vikuṇṭhitān
Instrumentalvikuṇṭhitena vikuṇṭhitābhyām vikuṇṭhitaiḥ vikuṇṭhitebhiḥ
Dativevikuṇṭhitāya vikuṇṭhitābhyām vikuṇṭhitebhyaḥ
Ablativevikuṇṭhitāt vikuṇṭhitābhyām vikuṇṭhitebhyaḥ
Genitivevikuṇṭhitasya vikuṇṭhitayoḥ vikuṇṭhitānām
Locativevikuṇṭhite vikuṇṭhitayoḥ vikuṇṭhiteṣu

Compound vikuṇṭhita -

Adverb -vikuṇṭhitam -vikuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria