Declension table of vikuṇṭha

Deva

MasculineSingularDualPlural
Nominativevikuṇṭhaḥ vikuṇṭhau vikuṇṭhāḥ
Vocativevikuṇṭha vikuṇṭhau vikuṇṭhāḥ
Accusativevikuṇṭham vikuṇṭhau vikuṇṭhān
Instrumentalvikuṇṭhena vikuṇṭhābhyām vikuṇṭhaiḥ vikuṇṭhebhiḥ
Dativevikuṇṭhāya vikuṇṭhābhyām vikuṇṭhebhyaḥ
Ablativevikuṇṭhāt vikuṇṭhābhyām vikuṇṭhebhyaḥ
Genitivevikuṇṭhasya vikuṇṭhayoḥ vikuṇṭhānām
Locativevikuṇṭhe vikuṇṭhayoḥ vikuṇṭheṣu

Compound vikuṇṭha -

Adverb -vikuṇṭham -vikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria