Declension table of ?vikruṣṭa

Deva

NeuterSingularDualPlural
Nominativevikruṣṭam vikruṣṭe vikruṣṭāni
Vocativevikruṣṭa vikruṣṭe vikruṣṭāni
Accusativevikruṣṭam vikruṣṭe vikruṣṭāni
Instrumentalvikruṣṭena vikruṣṭābhyām vikruṣṭaiḥ
Dativevikruṣṭāya vikruṣṭābhyām vikruṣṭebhyaḥ
Ablativevikruṣṭāt vikruṣṭābhyām vikruṣṭebhyaḥ
Genitivevikruṣṭasya vikruṣṭayoḥ vikruṣṭānām
Locativevikruṣṭe vikruṣṭayoḥ vikruṣṭeṣu

Compound vikruṣṭa -

Adverb -vikruṣṭam -vikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria