Declension table of ?vikruṣṭa

Deva

MasculineSingularDualPlural
Nominativevikruṣṭaḥ vikruṣṭau vikruṣṭāḥ
Vocativevikruṣṭa vikruṣṭau vikruṣṭāḥ
Accusativevikruṣṭam vikruṣṭau vikruṣṭān
Instrumentalvikruṣṭena vikruṣṭābhyām vikruṣṭaiḥ
Dativevikruṣṭāya vikruṣṭābhyām vikruṣṭebhyaḥ
Ablativevikruṣṭāt vikruṣṭābhyām vikruṣṭebhyaḥ
Genitivevikruṣṭasya vikruṣṭayoḥ vikruṣṭānām
Locativevikruṣṭe vikruṣṭayoḥ vikruṣṭeṣu

Compound vikruṣṭa -

Adverb -vikruṣṭam -vikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria