Declension table of ?vikrośana

Deva

MasculineSingularDualPlural
Nominativevikrośanaḥ vikrośanau vikrośanāḥ
Vocativevikrośana vikrośanau vikrośanāḥ
Accusativevikrośanam vikrośanau vikrośanān
Instrumentalvikrośanena vikrośanābhyām vikrośanaiḥ vikrośanebhiḥ
Dativevikrośanāya vikrośanābhyām vikrośanebhyaḥ
Ablativevikrośanāt vikrośanābhyām vikrośanebhyaḥ
Genitivevikrośanasya vikrośanayoḥ vikrośanānām
Locativevikrośane vikrośanayoḥ vikrośaneṣu

Compound vikrośana -

Adverb -vikrośanam -vikrośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria