Declension table of ?vikrośa

Deva

MasculineSingularDualPlural
Nominativevikrośaḥ vikrośau vikrośāḥ
Vocativevikrośa vikrośau vikrośāḥ
Accusativevikrośam vikrośau vikrośān
Instrumentalvikrośena vikrośābhyām vikrośaiḥ vikrośebhiḥ
Dativevikrośāya vikrośābhyām vikrośebhyaḥ
Ablativevikrośāt vikrośābhyām vikrośebhyaḥ
Genitivevikrośasya vikrośayoḥ vikrośānām
Locativevikrośe vikrośayoḥ vikrośeṣu

Compound vikrośa -

Adverb -vikrośam -vikrośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria