Declension table of ?vikrīḍitā

Deva

FeminineSingularDualPlural
Nominativevikrīḍitā vikrīḍite vikrīḍitāḥ
Vocativevikrīḍite vikrīḍite vikrīḍitāḥ
Accusativevikrīḍitām vikrīḍite vikrīḍitāḥ
Instrumentalvikrīḍitayā vikrīḍitābhyām vikrīḍitābhiḥ
Dativevikrīḍitāyai vikrīḍitābhyām vikrīḍitābhyaḥ
Ablativevikrīḍitāyāḥ vikrīḍitābhyām vikrīḍitābhyaḥ
Genitivevikrīḍitāyāḥ vikrīḍitayoḥ vikrīḍitānām
Locativevikrīḍitāyām vikrīḍitayoḥ vikrīḍitāsu

Adverb -vikrīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria