Declension table of vikrīḍita

Deva

MasculineSingularDualPlural
Nominativevikrīḍitaḥ vikrīḍitau vikrīḍitāḥ
Vocativevikrīḍita vikrīḍitau vikrīḍitāḥ
Accusativevikrīḍitam vikrīḍitau vikrīḍitān
Instrumentalvikrīḍitena vikrīḍitābhyām vikrīḍitaiḥ vikrīḍitebhiḥ
Dativevikrīḍitāya vikrīḍitābhyām vikrīḍitebhyaḥ
Ablativevikrīḍitāt vikrīḍitābhyām vikrīḍitebhyaḥ
Genitivevikrīḍitasya vikrīḍitayoḥ vikrīḍitānām
Locativevikrīḍite vikrīḍitayoḥ vikrīḍiteṣu

Compound vikrīḍita -

Adverb -vikrīḍitam -vikrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria