Declension table of vikrīḍa

Deva

MasculineSingularDualPlural
Nominativevikrīḍaḥ vikrīḍau vikrīḍāḥ
Vocativevikrīḍa vikrīḍau vikrīḍāḥ
Accusativevikrīḍam vikrīḍau vikrīḍān
Instrumentalvikrīḍena vikrīḍābhyām vikrīḍaiḥ vikrīḍebhiḥ
Dativevikrīḍāya vikrīḍābhyām vikrīḍebhyaḥ
Ablativevikrīḍāt vikrīḍābhyām vikrīḍebhyaḥ
Genitivevikrīḍasya vikrīḍayoḥ vikrīḍānām
Locativevikrīḍe vikrīḍayoḥ vikrīḍeṣu

Compound vikrīḍa -

Adverb -vikrīḍam -vikrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria