Declension table of ?vikriḍa

Deva

MasculineSingularDualPlural
Nominativevikriḍaḥ vikriḍau vikriḍāḥ
Vocativevikriḍa vikriḍau vikriḍāḥ
Accusativevikriḍam vikriḍau vikriḍān
Instrumentalvikriḍena vikriḍābhyām vikriḍaiḥ vikriḍebhiḥ
Dativevikriḍāya vikriḍābhyām vikriḍebhyaḥ
Ablativevikriḍāt vikriḍābhyām vikriḍebhyaḥ
Genitivevikriḍasya vikriḍayoḥ vikriḍānām
Locativevikriḍe vikriḍayoḥ vikriḍeṣu

Compound vikriḍa -

Adverb -vikriḍam -vikriḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria