Declension table of ?vikrayānuśaya

Deva

MasculineSingularDualPlural
Nominativevikrayānuśayaḥ vikrayānuśayau vikrayānuśayāḥ
Vocativevikrayānuśaya vikrayānuśayau vikrayānuśayāḥ
Accusativevikrayānuśayam vikrayānuśayau vikrayānuśayān
Instrumentalvikrayānuśayena vikrayānuśayābhyām vikrayānuśayaiḥ vikrayānuśayebhiḥ
Dativevikrayānuśayāya vikrayānuśayābhyām vikrayānuśayebhyaḥ
Ablativevikrayānuśayāt vikrayānuśayābhyām vikrayānuśayebhyaḥ
Genitivevikrayānuśayasya vikrayānuśayayoḥ vikrayānuśayānām
Locativevikrayānuśaye vikrayānuśayayoḥ vikrayānuśayeṣu

Compound vikrayānuśaya -

Adverb -vikrayānuśayam -vikrayānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria