Declension table of ?vikrayaṇa

Deva

NeuterSingularDualPlural
Nominativevikrayaṇam vikrayaṇe vikrayaṇāni
Vocativevikrayaṇa vikrayaṇe vikrayaṇāni
Accusativevikrayaṇam vikrayaṇe vikrayaṇāni
Instrumentalvikrayaṇena vikrayaṇābhyām vikrayaṇaiḥ
Dativevikrayaṇāya vikrayaṇābhyām vikrayaṇebhyaḥ
Ablativevikrayaṇāt vikrayaṇābhyām vikrayaṇebhyaḥ
Genitivevikrayaṇasya vikrayaṇayoḥ vikrayaṇānām
Locativevikrayaṇe vikrayaṇayoḥ vikrayaṇeṣu

Compound vikrayaṇa -

Adverb -vikrayaṇam -vikrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria