Declension table of ?vikramopākhyāna

Deva

NeuterSingularDualPlural
Nominativevikramopākhyānam vikramopākhyāne vikramopākhyānāni
Vocativevikramopākhyāna vikramopākhyāne vikramopākhyānāni
Accusativevikramopākhyānam vikramopākhyāne vikramopākhyānāni
Instrumentalvikramopākhyānena vikramopākhyānābhyām vikramopākhyānaiḥ
Dativevikramopākhyānāya vikramopākhyānābhyām vikramopākhyānebhyaḥ
Ablativevikramopākhyānāt vikramopākhyānābhyām vikramopākhyānebhyaḥ
Genitivevikramopākhyānasya vikramopākhyānayoḥ vikramopākhyānānām
Locativevikramopākhyāne vikramopākhyānayoḥ vikramopākhyāneṣu

Compound vikramopākhyāna -

Adverb -vikramopākhyānam -vikramopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria