Declension table of ?vikrameśvara

Deva

MasculineSingularDualPlural
Nominativevikrameśvaraḥ vikrameśvarau vikrameśvarāḥ
Vocativevikrameśvara vikrameśvarau vikrameśvarāḥ
Accusativevikrameśvaram vikrameśvarau vikrameśvarān
Instrumentalvikrameśvareṇa vikrameśvarābhyām vikrameśvaraiḥ vikrameśvarebhiḥ
Dativevikrameśvarāya vikrameśvarābhyām vikrameśvarebhyaḥ
Ablativevikrameśvarāt vikrameśvarābhyām vikrameśvarebhyaḥ
Genitivevikrameśvarasya vikrameśvarayoḥ vikrameśvarāṇām
Locativevikrameśvare vikrameśvarayoḥ vikrameśvareṣu

Compound vikrameśvara -

Adverb -vikrameśvaram -vikrameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria