Declension table of ?vikramaśakti

Deva

MasculineSingularDualPlural
Nominativevikramaśaktiḥ vikramaśaktī vikramaśaktayaḥ
Vocativevikramaśakte vikramaśaktī vikramaśaktayaḥ
Accusativevikramaśaktim vikramaśaktī vikramaśaktīn
Instrumentalvikramaśaktinā vikramaśaktibhyām vikramaśaktibhiḥ
Dativevikramaśaktaye vikramaśaktibhyām vikramaśaktibhyaḥ
Ablativevikramaśakteḥ vikramaśaktibhyām vikramaśaktibhyaḥ
Genitivevikramaśakteḥ vikramaśaktyoḥ vikramaśaktīnām
Locativevikramaśaktau vikramaśaktyoḥ vikramaśaktiṣu

Compound vikramaśakti -

Adverb -vikramaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria