Declension table of vikramatuṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikramatuṅgaḥ | vikramatuṅgau | vikramatuṅgāḥ |
Vocative | vikramatuṅga | vikramatuṅgau | vikramatuṅgāḥ |
Accusative | vikramatuṅgam | vikramatuṅgau | vikramatuṅgān |
Instrumental | vikramatuṅgena | vikramatuṅgābhyām | vikramatuṅgaiḥ |
Dative | vikramatuṅgāya | vikramatuṅgābhyām | vikramatuṅgebhyaḥ |
Ablative | vikramatuṅgāt | vikramatuṅgābhyām | vikramatuṅgebhyaḥ |
Genitive | vikramatuṅgasya | vikramatuṅgayoḥ | vikramatuṅgānām |
Locative | vikramatuṅge | vikramatuṅgayoḥ | vikramatuṅgeṣu |