Declension table of ?vikramasiṃha

Deva

MasculineSingularDualPlural
Nominativevikramasiṃhaḥ vikramasiṃhau vikramasiṃhāḥ
Vocativevikramasiṃha vikramasiṃhau vikramasiṃhāḥ
Accusativevikramasiṃham vikramasiṃhau vikramasiṃhān
Instrumentalvikramasiṃhena vikramasiṃhābhyām vikramasiṃhaiḥ vikramasiṃhebhiḥ
Dativevikramasiṃhāya vikramasiṃhābhyām vikramasiṃhebhyaḥ
Ablativevikramasiṃhāt vikramasiṃhābhyām vikramasiṃhebhyaḥ
Genitivevikramasiṃhasya vikramasiṃhayoḥ vikramasiṃhānām
Locativevikramasiṃhe vikramasiṃhayoḥ vikramasiṃheṣu

Compound vikramasiṃha -

Adverb -vikramasiṃham -vikramasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria