Declension table of ?vikramarddhi

Deva

MasculineSingularDualPlural
Nominativevikramarddhiḥ vikramarddhī vikramarddhayaḥ
Vocativevikramarddhe vikramarddhī vikramarddhayaḥ
Accusativevikramarddhim vikramarddhī vikramarddhīn
Instrumentalvikramarddhinā vikramarddhibhyām vikramarddhibhiḥ
Dativevikramarddhaye vikramarddhibhyām vikramarddhibhyaḥ
Ablativevikramarddheḥ vikramarddhibhyām vikramarddhibhyaḥ
Genitivevikramarddheḥ vikramarddhyoḥ vikramarddhīnām
Locativevikramarddhau vikramarddhyoḥ vikramarddhiṣu

Compound vikramarddhi -

Adverb -vikramarddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria