Declension table of ?vikramarājan

Deva

MasculineSingularDualPlural
Nominativevikramarājā vikramarājānau vikramarājānaḥ
Vocativevikramarājan vikramarājānau vikramarājānaḥ
Accusativevikramarājānam vikramarājānau vikramarājñaḥ
Instrumentalvikramarājñā vikramarājabhyām vikramarājabhiḥ
Dativevikramarājñe vikramarājabhyām vikramarājabhyaḥ
Ablativevikramarājñaḥ vikramarājabhyām vikramarājabhyaḥ
Genitivevikramarājñaḥ vikramarājñoḥ vikramarājñām
Locativevikramarājñi vikramarājani vikramarājñoḥ vikramarājasu

Compound vikramarāja -

Adverb -vikramarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria