Declension table of ?vikramakarman

Deva

NeuterSingularDualPlural
Nominativevikramakarma vikramakarmaṇī vikramakarmāṇi
Vocativevikramakarman vikramakarma vikramakarmaṇī vikramakarmāṇi
Accusativevikramakarma vikramakarmaṇī vikramakarmāṇi
Instrumentalvikramakarmaṇā vikramakarmabhyām vikramakarmabhiḥ
Dativevikramakarmaṇe vikramakarmabhyām vikramakarmabhyaḥ
Ablativevikramakarmaṇaḥ vikramakarmabhyām vikramakarmabhyaḥ
Genitivevikramakarmaṇaḥ vikramakarmaṇoḥ vikramakarmaṇām
Locativevikramakarmaṇi vikramakarmaṇoḥ vikramakarmasu

Compound vikramakarma -

Adverb -vikramakarma -vikramakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria