Declension table of ?vikramacaṇḍa

Deva

MasculineSingularDualPlural
Nominativevikramacaṇḍaḥ vikramacaṇḍau vikramacaṇḍāḥ
Vocativevikramacaṇḍa vikramacaṇḍau vikramacaṇḍāḥ
Accusativevikramacaṇḍam vikramacaṇḍau vikramacaṇḍān
Instrumentalvikramacaṇḍena vikramacaṇḍābhyām vikramacaṇḍaiḥ vikramacaṇḍebhiḥ
Dativevikramacaṇḍāya vikramacaṇḍābhyām vikramacaṇḍebhyaḥ
Ablativevikramacaṇḍāt vikramacaṇḍābhyām vikramacaṇḍebhyaḥ
Genitivevikramacaṇḍasya vikramacaṇḍayoḥ vikramacaṇḍānām
Locativevikramacaṇḍe vikramacaṇḍayoḥ vikramacaṇḍeṣu

Compound vikramacaṇḍa -

Adverb -vikramacaṇḍam -vikramacaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria