Declension table of ?vikramārkacarita

Deva

NeuterSingularDualPlural
Nominativevikramārkacaritam vikramārkacarite vikramārkacaritāni
Vocativevikramārkacarita vikramārkacarite vikramārkacaritāni
Accusativevikramārkacaritam vikramārkacarite vikramārkacaritāni
Instrumentalvikramārkacaritena vikramārkacaritābhyām vikramārkacaritaiḥ
Dativevikramārkacaritāya vikramārkacaritābhyām vikramārkacaritebhyaḥ
Ablativevikramārkacaritāt vikramārkacaritābhyām vikramārkacaritebhyaḥ
Genitivevikramārkacaritasya vikramārkacaritayoḥ vikramārkacaritānām
Locativevikramārkacarite vikramārkacaritayoḥ vikramārkacariteṣu

Compound vikramārkacarita -

Adverb -vikramārkacaritam -vikramārkacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria