Declension table of ?vikramārjitā

Deva

FeminineSingularDualPlural
Nominativevikramārjitā vikramārjite vikramārjitāḥ
Vocativevikramārjite vikramārjite vikramārjitāḥ
Accusativevikramārjitām vikramārjite vikramārjitāḥ
Instrumentalvikramārjitayā vikramārjitābhyām vikramārjitābhiḥ
Dativevikramārjitāyai vikramārjitābhyām vikramārjitābhyaḥ
Ablativevikramārjitāyāḥ vikramārjitābhyām vikramārjitābhyaḥ
Genitivevikramārjitāyāḥ vikramārjitayoḥ vikramārjitānām
Locativevikramārjitāyām vikramārjitayoḥ vikramārjitāsu

Adverb -vikramārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria