Declension table of ?vikramārjita

Deva

NeuterSingularDualPlural
Nominativevikramārjitam vikramārjite vikramārjitāni
Vocativevikramārjita vikramārjite vikramārjitāni
Accusativevikramārjitam vikramārjite vikramārjitāni
Instrumentalvikramārjitena vikramārjitābhyām vikramārjitaiḥ
Dativevikramārjitāya vikramārjitābhyām vikramārjitebhyaḥ
Ablativevikramārjitāt vikramārjitābhyām vikramārjitebhyaḥ
Genitivevikramārjitasya vikramārjitayoḥ vikramārjitānām
Locativevikramārjite vikramārjitayoḥ vikramārjiteṣu

Compound vikramārjita -

Adverb -vikramārjitam -vikramārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria