Declension table of ?vikramāṅka

Deva

MasculineSingularDualPlural
Nominativevikramāṅkaḥ vikramāṅkau vikramāṅkāḥ
Vocativevikramāṅka vikramāṅkau vikramāṅkāḥ
Accusativevikramāṅkam vikramāṅkau vikramāṅkān
Instrumentalvikramāṅkeṇa vikramāṅkābhyām vikramāṅkaiḥ vikramāṅkebhiḥ
Dativevikramāṅkāya vikramāṅkābhyām vikramāṅkebhyaḥ
Ablativevikramāṅkāt vikramāṅkābhyām vikramāṅkebhyaḥ
Genitivevikramāṅkasya vikramāṅkayoḥ vikramāṅkāṇām
Locativevikramāṅke vikramāṅkayoḥ vikramāṅkeṣu

Compound vikramāṅka -

Adverb -vikramāṅkam -vikramāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria