Declension table of ?vikramādityarāja

Deva

MasculineSingularDualPlural
Nominativevikramādityarājaḥ vikramādityarājau vikramādityarājāḥ
Vocativevikramādityarāja vikramādityarājau vikramādityarājāḥ
Accusativevikramādityarājam vikramādityarājau vikramādityarājān
Instrumentalvikramādityarājena vikramādityarājābhyām vikramādityarājaiḥ
Dativevikramādityarājāya vikramādityarājābhyām vikramādityarājebhyaḥ
Ablativevikramādityarājāt vikramādityarājābhyām vikramādityarājebhyaḥ
Genitivevikramādityarājasya vikramādityarājayoḥ vikramādityarājānām
Locativevikramādityarāje vikramādityarājayoḥ vikramādityarājeṣu

Compound vikramādityarāja -

Adverb -vikramādityarājam -vikramādityarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria