Declension table of ?vikramādityakośa

Deva

MasculineSingularDualPlural
Nominativevikramādityakośaḥ vikramādityakośau vikramādityakośāḥ
Vocativevikramādityakośa vikramādityakośau vikramādityakośāḥ
Accusativevikramādityakośam vikramādityakośau vikramādityakośān
Instrumentalvikramādityakośena vikramādityakośābhyām vikramādityakośaiḥ
Dativevikramādityakośāya vikramādityakośābhyām vikramādityakośebhyaḥ
Ablativevikramādityakośāt vikramādityakośābhyām vikramādityakośebhyaḥ
Genitivevikramādityakośasya vikramādityakośayoḥ vikramādityakośānām
Locativevikramādityakośe vikramādityakośayoḥ vikramādityakośeṣu

Compound vikramādityakośa -

Adverb -vikramādityakośam -vikramādityakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria