Declension table of ?vikramādityacaritra

Deva

NeuterSingularDualPlural
Nominativevikramādityacaritram vikramādityacaritre vikramādityacaritrāṇi
Vocativevikramādityacaritra vikramādityacaritre vikramādityacaritrāṇi
Accusativevikramādityacaritram vikramādityacaritre vikramādityacaritrāṇi
Instrumentalvikramādityacaritreṇa vikramādityacaritrābhyām vikramādityacaritraiḥ
Dativevikramādityacaritrāya vikramādityacaritrābhyām vikramādityacaritrebhyaḥ
Ablativevikramādityacaritrāt vikramādityacaritrābhyām vikramādityacaritrebhyaḥ
Genitivevikramādityacaritrasya vikramādityacaritrayoḥ vikramādityacaritrāṇām
Locativevikramādityacaritre vikramādityacaritrayoḥ vikramādityacaritreṣu

Compound vikramādityacaritra -

Adverb -vikramādityacaritram -vikramādityacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria