Declension table of ?vikramaṇadharmitva

Deva

NeuterSingularDualPlural
Nominativevikramaṇadharmitvam vikramaṇadharmitve vikramaṇadharmitvāni
Vocativevikramaṇadharmitva vikramaṇadharmitve vikramaṇadharmitvāni
Accusativevikramaṇadharmitvam vikramaṇadharmitve vikramaṇadharmitvāni
Instrumentalvikramaṇadharmitvena vikramaṇadharmitvābhyām vikramaṇadharmitvaiḥ
Dativevikramaṇadharmitvāya vikramaṇadharmitvābhyām vikramaṇadharmitvebhyaḥ
Ablativevikramaṇadharmitvāt vikramaṇadharmitvābhyām vikramaṇadharmitvebhyaḥ
Genitivevikramaṇadharmitvasya vikramaṇadharmitvayoḥ vikramaṇadharmitvānām
Locativevikramaṇadharmitve vikramaṇadharmitvayoḥ vikramaṇadharmitveṣu

Compound vikramaṇadharmitva -

Adverb -vikramaṇadharmitvam -vikramaṇadharmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria