Declension table of ?vikrāyika

Deva

MasculineSingularDualPlural
Nominativevikrāyikaḥ vikrāyikau vikrāyikāḥ
Vocativevikrāyika vikrāyikau vikrāyikāḥ
Accusativevikrāyikam vikrāyikau vikrāyikān
Instrumentalvikrāyikeṇa vikrāyikābhyām vikrāyikaiḥ
Dativevikrāyikāya vikrāyikābhyām vikrāyikebhyaḥ
Ablativevikrāyikāt vikrāyikābhyām vikrāyikebhyaḥ
Genitivevikrāyikasya vikrāyikayoḥ vikrāyikāṇām
Locativevikrāyike vikrāyikayoḥ vikrāyikeṣu

Compound vikrāyika -

Adverb -vikrāyikam -vikrāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria