Declension table of ?vikrāntaśūdraka

Deva

MasculineSingularDualPlural
Nominativevikrāntaśūdrakaḥ vikrāntaśūdrakau vikrāntaśūdrakāḥ
Vocativevikrāntaśūdraka vikrāntaśūdrakau vikrāntaśūdrakāḥ
Accusativevikrāntaśūdrakam vikrāntaśūdrakau vikrāntaśūdrakān
Instrumentalvikrāntaśūdrakeṇa vikrāntaśūdrakābhyām vikrāntaśūdrakaiḥ vikrāntaśūdrakebhiḥ
Dativevikrāntaśūdrakāya vikrāntaśūdrakābhyām vikrāntaśūdrakebhyaḥ
Ablativevikrāntaśūdrakāt vikrāntaśūdrakābhyām vikrāntaśūdrakebhyaḥ
Genitivevikrāntaśūdrakasya vikrāntaśūdrakayoḥ vikrāntaśūdrakāṇām
Locativevikrāntaśūdrake vikrāntaśūdrakayoḥ vikrāntaśūdrakeṣu

Compound vikrāntaśūdraka -

Adverb -vikrāntaśūdrakam -vikrāntaśūdrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria