Declension table of ?vikrāntagati

Deva

MasculineSingularDualPlural
Nominativevikrāntagatiḥ vikrāntagatī vikrāntagatayaḥ
Vocativevikrāntagate vikrāntagatī vikrāntagatayaḥ
Accusativevikrāntagatim vikrāntagatī vikrāntagatīn
Instrumentalvikrāntagatinā vikrāntagatibhyām vikrāntagatibhiḥ
Dativevikrāntagataye vikrāntagatibhyām vikrāntagatibhyaḥ
Ablativevikrāntagateḥ vikrāntagatibhyām vikrāntagatibhyaḥ
Genitivevikrāntagateḥ vikrāntagatyoḥ vikrāntagatīnām
Locativevikrāntagatau vikrāntagatyoḥ vikrāntagatiṣu

Compound vikrāntagati -

Adverb -vikrāntagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria