Declension table of vikrānta

Deva

NeuterSingularDualPlural
Nominativevikrāntam vikrānte vikrāntāni
Vocativevikrānta vikrānte vikrāntāni
Accusativevikrāntam vikrānte vikrāntāni
Instrumentalvikrāntena vikrāntābhyām vikrāntaiḥ
Dativevikrāntāya vikrāntābhyām vikrāntebhyaḥ
Ablativevikrāntāt vikrāntābhyām vikrāntebhyaḥ
Genitivevikrāntasya vikrāntayoḥ vikrāntānām
Locativevikrānte vikrāntayoḥ vikrānteṣu

Compound vikrānta -

Adverb -vikrāntam -vikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria