Declension table of ?vikośa

Deva

NeuterSingularDualPlural
Nominativevikośam vikośe vikośāni
Vocativevikośa vikośe vikośāni
Accusativevikośam vikośe vikośāni
Instrumentalvikośena vikośābhyām vikośaiḥ
Dativevikośāya vikośābhyām vikośebhyaḥ
Ablativevikośāt vikośābhyām vikośebhyaḥ
Genitivevikośasya vikośayoḥ vikośānām
Locativevikośe vikośayoḥ vikośeṣu

Compound vikośa -

Adverb -vikośam -vikośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria