Declension table of ?vikośa

Deva

MasculineSingularDualPlural
Nominativevikośaḥ vikośau vikośāḥ
Vocativevikośa vikośau vikośāḥ
Accusativevikośam vikośau vikośān
Instrumentalvikośena vikośābhyām vikośaiḥ vikośebhiḥ
Dativevikośāya vikośābhyām vikośebhyaḥ
Ablativevikośāt vikośābhyām vikośebhyaḥ
Genitivevikośasya vikośayoḥ vikośānām
Locativevikośe vikośayoḥ vikośeṣu

Compound vikośa -

Adverb -vikośam -vikośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria