Declension table of ?viklinnahṛdayā

Deva

FeminineSingularDualPlural
Nominativeviklinnahṛdayā viklinnahṛdaye viklinnahṛdayāḥ
Vocativeviklinnahṛdaye viklinnahṛdaye viklinnahṛdayāḥ
Accusativeviklinnahṛdayām viklinnahṛdaye viklinnahṛdayāḥ
Instrumentalviklinnahṛdayayā viklinnahṛdayābhyām viklinnahṛdayābhiḥ
Dativeviklinnahṛdayāyai viklinnahṛdayābhyām viklinnahṛdayābhyaḥ
Ablativeviklinnahṛdayāyāḥ viklinnahṛdayābhyām viklinnahṛdayābhyaḥ
Genitiveviklinnahṛdayāyāḥ viklinnahṛdayayoḥ viklinnahṛdayānām
Locativeviklinnahṛdayāyām viklinnahṛdayayoḥ viklinnahṛdayāsu

Adverb -viklinnahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria