Declension table of ?viklinnahṛdaya

Deva

NeuterSingularDualPlural
Nominativeviklinnahṛdayam viklinnahṛdaye viklinnahṛdayāni
Vocativeviklinnahṛdaya viklinnahṛdaye viklinnahṛdayāni
Accusativeviklinnahṛdayam viklinnahṛdaye viklinnahṛdayāni
Instrumentalviklinnahṛdayena viklinnahṛdayābhyām viklinnahṛdayaiḥ
Dativeviklinnahṛdayāya viklinnahṛdayābhyām viklinnahṛdayebhyaḥ
Ablativeviklinnahṛdayāt viklinnahṛdayābhyām viklinnahṛdayebhyaḥ
Genitiveviklinnahṛdayasya viklinnahṛdayayoḥ viklinnahṛdayānām
Locativeviklinnahṛdaye viklinnahṛdayayoḥ viklinnahṛdayeṣu

Compound viklinnahṛdaya -

Adverb -viklinnahṛdayam -viklinnahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria