Declension table of ?viklinnahṛdaya

Deva

MasculineSingularDualPlural
Nominativeviklinnahṛdayaḥ viklinnahṛdayau viklinnahṛdayāḥ
Vocativeviklinnahṛdaya viklinnahṛdayau viklinnahṛdayāḥ
Accusativeviklinnahṛdayam viklinnahṛdayau viklinnahṛdayān
Instrumentalviklinnahṛdayena viklinnahṛdayābhyām viklinnahṛdayaiḥ viklinnahṛdayebhiḥ
Dativeviklinnahṛdayāya viklinnahṛdayābhyām viklinnahṛdayebhyaḥ
Ablativeviklinnahṛdayāt viklinnahṛdayābhyām viklinnahṛdayebhyaḥ
Genitiveviklinnahṛdayasya viklinnahṛdayayoḥ viklinnahṛdayānām
Locativeviklinnahṛdaye viklinnahṛdayayoḥ viklinnahṛdayeṣu

Compound viklinnahṛdaya -

Adverb -viklinnahṛdayam -viklinnahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria