Declension table of ?viklidha

Deva

NeuterSingularDualPlural
Nominativeviklidham viklidhe viklidhāni
Vocativeviklidha viklidhe viklidhāni
Accusativeviklidham viklidhe viklidhāni
Instrumentalviklidhena viklidhābhyām viklidhaiḥ
Dativeviklidhāya viklidhābhyām viklidhebhyaḥ
Ablativeviklidhāt viklidhābhyām viklidhebhyaḥ
Genitiveviklidhasya viklidhayoḥ viklidhānām
Locativeviklidhe viklidhayoḥ viklidheṣu

Compound viklidha -

Adverb -viklidham -viklidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria