Declension table of ?viklidha

Deva

MasculineSingularDualPlural
Nominativeviklidhaḥ viklidhau viklidhāḥ
Vocativeviklidha viklidhau viklidhāḥ
Accusativeviklidham viklidhau viklidhān
Instrumentalviklidhena viklidhābhyām viklidhaiḥ
Dativeviklidhāya viklidhābhyām viklidhebhyaḥ
Ablativeviklidhāt viklidhābhyām viklidhebhyaḥ
Genitiveviklidhasya viklidhayoḥ viklidhānām
Locativeviklidhe viklidhayoḥ viklidheṣu

Compound viklidha -

Adverb -viklidham -viklidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria